B 317-16 Daśakumāracarita
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 317/16
Title: Daśakumāracarita
Dimensions: 23.5 x 9.5 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3740
Remarks:
Reel No. B 317-16 Inventory No. 16798
Title Daśakumāracarita
Author Daṇḍī
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 23.5 x 9.5 cm
Folios 24
Lines per Folio 10
Foliation figures in the both middle margin of the verso and word rāma is in the lower right-hand margin of the verso,
Place of Deposit NAK
Accession No. 5/3740
Manuscript Features
|| atha daśalumārapūrvapīthikā prārambhaḥ || patre 24 pustakamidaṃ śrīkṛṣṇajośī rāmanagaravāle; with a stamp Nepal National Library.
Excerpts
Beginning
|| śrīmahāgaṇapataye namaḥ ||
brahmāṇḍachatradaṇḍaḥ śatadhṛtibhavanāmbhor uhonāladaṇḍaḥ kṣoṇonaukūpadaṇḍaḥ kṣaradamarasarit paṭṭikāketudaṇḍaḥ
jyotiś cakrākṣadaṇḍas tribhuvanavijayas tambhaoṅgridaṇḍaḥ
śreyas traivikramo vo vitaratu vibudhadveṣiṇāṃ kāladaṇḍaḥ || 1 ||
asti samasta nagarī nikaṣāyamāṇā śaśvadagaṇyapaṇyavistārita maṇigaṇādivastu vyākhyātaratnākaramāhātmyā magadhadeśaśekharībhūtā puṣpapurī nāma nagarī || (fol. 1v1–4)
End
tatagrevaṃtisuṃdarī priyasahacarīsametā vallabhopetā
suṃdaraṃ maṃdiraṃ yayau evaṃ daivabhānuvavalena manorathasāphalyam upeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥ śanaiḥ hariṇalocanāṃ lajjāyā apanayan suratarāgam upanayan rahoviśrambham upajanayan saṃlāpe tadanulāpapīyūṣapānalolubhacitracitaṃ cittahārivyaṃ caturdaśabhuvanavṛtāṃtaṃ śrāvayāmāsa || (fol. 24v5–8)
Colophon
iti daśakumārasya pūrvapīṭhikā samāptā || || (fol. 24v8)
Microfilm Details
Reel No. B 317/16
Date of Filming 09-07-1972
Exposures 25
Used Copy Kathmandu
Type of Film positive
Remarks twice foliated number is 24,
Catalogued by MS
Date 25-06-2008 26-08-2003
Bibliography