B 317-16 Daśakumāracarita

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 317/16
Title: Daśakumāracarita
Dimensions: 23.5 x 9.5 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3740
Remarks:


Reel No. B 317-16 Inventory No. 16798

Title Daśakumāracarita

Author Daṇḍī

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 23.5 x 9.5 cm

Folios 24

Lines per Folio 10

Foliation figures in the both middle margin of the verso and word rāma is in the lower right-hand margin of the verso,

Place of Deposit NAK

Accession No. 5/3740

Manuscript Features

|| atha daśalumārapūrvapīthikā prārambhaḥ || patre 24 pustakamidaṃ śrīkṛṣṇajośī rāmanagaravāle; with a stamp Nepal National Library.

Excerpts

Beginning

|| śrīmahāgaṇapataye namaḥ ||

brahmāṇḍachatradaṇḍaḥ śatadhṛtibhavanāmbhor uhonāladaṇḍaḥ kṣoṇonaukūpadaṇḍaḥ kṣaradamarasarit paṭṭikāketudaṇḍaḥ

jyotiś cakrākṣadaṇḍas tribhuvanavijayas tambhaoṅgridaṇḍaḥ

śreyas traivikramo vo vitaratu vibudhadveṣiṇāṃ kāladaṇḍaḥ || 1 ||

asti samasta nagarī nikaṣāyamāṇā śaśvadagaṇyapaṇyavistārita maṇigaṇādivastu vyākhyātaratnākaramāhātmyā magadhadeśaśekharībhūtā puṣpapurī nāma nagarī || (fol. 1v1–4)

End

tatagrevaṃtisuṃdarī priyasahacarīsametā vallabhopetā

suṃdaraṃ maṃdiraṃ yayau evaṃ daivabhānuvavalena manorathasāphalyam upeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥ śanaiḥ hariṇalocanāṃ lajjāyā apanayan suratarāgam upanayan rahoviśrambham upajanayan saṃlāpe tadanulāpapīyūṣapānalolubhacitracitaṃ cittahārivyaṃ caturdaśabhuvanavṛtāṃtaṃ śrāvayāmāsa || (fol. 24v5–8)

Colophon

iti daśakumārasya pūrvapīṭhikā samāptā || || (fol. 24v8)

Microfilm Details

Reel No. B 317/16

Date of Filming 09-07-1972

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks twice foliated number is 24,

Catalogued by MS

Date 25-06-2008 26-08-2003

Bibliography